《彼岸道品》相關經文《舍利弗經》2566年6月12日講解

3 months ago
8

《彼岸道品》相關經文《舍利弗經》
佛曆2566年6月12日 心 法師 講解

更正《舍利弗經》的錄音:

《合誦經》
「爾時,世尊著下衣,持上衣及缽,與比丘眾俱,詣往講堂。
詣已,洗足而入講堂,依中央柱向東而坐。
諸比丘眾亦各洗足而入講堂,依西壁向東而坐於世尊之後。
波婆邑之末羅族等亦各洗足而入講堂,依東壁向西,面世尊而坐。」
~《長部經典‧波梨品‧Saṅgītisutta 合誦經》(DN 33, 299)

行腳僧侶/快樂師父
https://gettr.com/user/cittamaster

綺麗人生
https://fuzi.nidbox.com

謝謝收看!

#增支部經典
#修行語錄
#原始佛法
#小部經典
#彼岸道品
#經集

~~~~~~~~~~~~~~~~~~~~~~~~~
【佛曆 2566.6.13 心 法師 修訂】
【佛曆 2555.7.21 釋如戒 法師 初校】
~~~~~~~~~~~~~~~~~~~~~~~~~

【目錄】 “{一}Dhamma 正法 (DA 1-5, 19984)/【4】Aṅguttaranikāya 增支部經典 (AN 1-11, 7231)/《3》Tikanipātapāḷi 三集 (AN 3, 1-184)/1. Paṭhamapaṇṇāsaka 初五十經篇 (AN 3.1-51)/1.4 Devadūtavagga 天使品 (AN 3.31-40)”

❦❧~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
【經名】 1.4.3 Sāriputtasutta 舍利弗經 (AN 3.33)
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~❦❧

【巴利佛經】

★ 菩提僧團所譯的經典,以及巴利佛經,除了幫助他人學習戒律、定力和智慧外,不應該用於其他目的!並請保留:完整的經文內容和參考說明,非常感謝! ★

3. Sāriputtasuttaṃ
舍利弗經

☆ 十隨眠( Dasa anusayā ) ➾
① 有身見隨眠( Sakkāyadiṭṭhānusayo 屬於七隨眠中的見隨眠);
② 疑隨眠( Vicikicchānusayo );
③ 戒禁取隨眠( Sīlabbataparāmāsānusayo 屬於七隨眠中的見隨眠);
④ 愛染隨眠( Kāmarāgānusayo );
⑤ 瞋隨眠( Byāpādānusayo, Paṭighānusayo );
⑥ 色貪隨眠( Rūparāgo 屬於七隨眠中的有貪隨眠);
⑦ 無色貪隨眠( Arūparāgo 屬於七隨眠中的有貪隨眠);
⑧ 慢隨眠( Mānānusayo 屬於七隨眠中的慢隨眠);
⑨ 掉舉隨眠( Uddhaccaṃ 屬於七隨眠中的慢隨眠);
⑩ 無明隨眠( Avijjānusayo )。

33. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami;
爾時,具壽舍利弗詣世尊之處。

upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
詣已,問訊世尊坐於一面。

Ekamantaṃ nisinnaṃ kho āyasmantaṃ sāriputtaṃ bhagavā etadavoca –
世尊告坐於一面之舍利弗曰:

“saṃkhittenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ;
「舍利弗!不論我以總括地來說法,

vitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ;
舍利弗!或是我以詳細地來說法,

saṃkhittavitthārenapi kho ahaṃ, sāriputta, dhammaṃ deseyyaṃ;
舍利弗!還是我以總括又詳細地來說法;

aññātāro ca dullabhā”ti.
很難遇見能完全了知(佛法)者。」

“Etassa, bhagavā, kālo, etassa, sugata, kālo yaṃ bhagavā saṃkhittenapi dhammaṃ deseyya,
「今,是時,世尊!今,是時,善逝!世尊請不只以總括地來說法,

vitthārenapi dhammaṃ deseyya,
也要以詳細地來說法,

saṃkhittavitthārenapi dhammaṃ deseyya.
還要以總括又詳細地來說法;

Bhavissanti dhammassa aññātāro”ti.
必將遇見能完全了知佛法者。」

“Tasmātiha, sāriputta, evaṃ sikkhitabbaṃ –
「於此,舍利弗!應如是學:

‘imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na bhavissanti,
『不但關於:此具有(六識)生命力之身體,必將不存在(以自我為中心之自大)我慢、(所有執愛之見解)我所與(憍慢習性之)慢隨眠;

bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na bhavissanti,
同時關於:此身外之一切(假)相,必將不存在(以自我為中心之自大)我慢、(所有執愛之見解)我所與(憍慢習性之)慢隨眠。

yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato
另外,凡是成就心解脫、慧解脫而生活(之聖者),

ahaṅkāramamaṅkāramānānusayā na honti tañca
則彼等已經不存在(以自我為中心之自大)我慢、(所有執愛之見解)我所與(憍慢習性之)慢隨眠;

cetovimuttiṃ paññāvimuttiṃ upasampajja viharissāmā’ti.
而且,已經能夠安住於圓滿心解脫、慧解脫之寂靜而生活。』

Evañhi kho, sāriputta, sikkhitabbaṃ.
是故,舍利弗!應如是學。

“Yato ca kho, sāriputta, bhikkhuno imasmiñca saviññāṇake kāye ahaṅkāramamaṅkāramānānusayā na honti,
又,舍利弗!因為比丘不但關於:此具有(六識)生命力之身體,已經不存在(以自我為中心之自大)我慢、(所有執愛之見解)我所與(憍慢習性之)慢隨眠;

bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na honti,
同時關於:此身外之一切(假)相,已經不存在(以自我為中心之自大)我慢、(所有執愛之見解)我所與(憍慢習性之)慢隨眠。

yañca cetovimuttiṃ paññāvimuttiṃ upasampajja viharato
另外,凡是成就心解脫、慧解脫而生活(之聖者),

ahaṅkāramamaṅkāramānānusayā na honti tañca
則彼等已經不存在(以自我為中心之自大)我慢、(所有執愛之見解)我所與(憍慢習性之)慢隨眠;

cetovimuttiṃ paññāvimuttiṃ upasampajja viharati;
而且,安住於圓滿心解脫、慧解脫而生活。

ayaṃ vuccati, sāriputta –
舍利弗!他被稱為:

‘bhikkhu acchecchi [acchejji (syā. kaṃ. ka.)] taṇhaṃ, vivattayi [vāvattayi (sī. pī.)] saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassa’.
『比丘已掙脫渴愛、輪迴束縛,正確達到現觀、完全擦掉苦之邊際。』

Idañca pana metaṃ, sāriputta, sandhāya bhāsitaṃ pārāyane [pārāyaṇe (sī.)] udayapañhe –
又有關於,舍利弗!我在彼岸道(品)之烏德耶所請益問題中,曾經說示:

“Pahānaṃ kāmasaññānaṃ [kāmacchandānaṃ (Snp 68)],
『既捨愛欲想(拋棄感官慾望之念頭),

domanassāna cūbhayaṃ;
再斷瞋憂隨(再棄蟠踞心中之瞋憂);

Thinassa ca panūdanaṃ,
三除去惛眠(第三步除去惛沉睡眠),

kukkuccānaṃ nivāraṇaṃ.
四絕掉悔蓋(第四步克服掉舉惡作);

“Upekkhāsatisaṃsuddhaṃ,
五念清淨捨(第五步捨覺支心純淨),

dhammatakkapurejavaṃ;
六法擇為先(第六步注意決擇正法)。

Aññāvimokkhaṃ pabrūmi,
我說解脫慧(依我所說既得慧解脫),

avijjāya pabhedanan”ti [su. ni. 1112; cūḷani. udayamāṇavapucchā 131].
破盡無明岸(又剷除無知到達彼岸)。』」

tatiyaṃ;
舍利弗經 ~天使品‧第三經終

~《增支部經典‧三集‧初五十經篇‧天使品‧Sāriputtasutta 舍利弗經》(AN 3.33)

☸*********************************************************************

Loading comments...